警界线粤语02:佛顶尊胜陀罗尼(加字具足本汉语新译编)

来源:百度文库 编辑:九乡新闻网 时间:2024/04/27 21:48:35
编者注:根据楞严咒,大悲咒及常用陀罗尼的音译词句,主要结合菜文瑞居士的梵音及原经文的音译,我试作了如下的译音。如果觉得有不妥之处,请按原经文译音诵持。欢迎转载流通。同时也寄望大德,居士等善信,对陀罗尼或经文的句词作些许规范,以契机末法众生。 汉译:     南无婆伽婆帝,怛赖卢只耶,钵那底,毗史舍吒(zha)耶,菩陀夜;婆伽婆帝,怛侄他,唵:毗输陀夜,毗输陀夜,三摩三摩三满哆,波婆娑,娑婆那那,伽底伽诃那.
    萨婆婆波毗戍帝,阿毗瑟者都曼.苏伽多,婆那婆者那,阿弥利哆,毗舍该,摩诃曼陀那,波戴,阿诃那,阿诃那,阿俞三陀那尼,输陀夜,输陀夜,伽伽那,毗戍帝,乌瑟尼沙 ,毗阇夜,毗戍帝,娑诃娑那,那史弥,三祖底帝.
      萨婆怛他伽多,婆卢揭利,吒波那蜜多,钵尼布那尼;萨婆怛他伽多,摩帝陀舍部迷,钵那地瑟提帝;萨婆怛他伽多,喝利多耶,地瑟姹(cha)那,地瑟提多,摩诃穆帝隶,跋舍那迦耶,三诃多那,毗戍帝.
     萨婆婆那那,婆夜都伽帝,波尼毗戍帝,钵那帝,泥婆哆耶,阿俞戍帝,三摩耶,地瑟提帝,摩尼摩尼,摩诃摩尼.怛他多,部哆俱胝,波尼戍帝,毗沙普吒,菩提戍帝,舍夜舍夜毗舍夜,毗舍夜,三摩那,三摩那.
    萨婆菩陀,地瑟提哆戍帝,跋舍尼,跋舍那,伽比跋舍喃,薄婆都,么么舍利喃,萨婆萨哆婆喃,者迦耶,波尼毗戍帝. 萨婆揭帝,波尼戍帝.
    萨婆怛他伽哆,史者迷,三摩史婆娑,阎都。萨婆怛他伽多,三摩史婆娑,地瑟提帝,菩提夜,菩提夜,毗菩提夜,毗菩提夜,菩陀夜,菩陀夜,毗菩陀夜,毗菩陀夜,三满哆,波尼戍帝.
    萨婆怛他伽哆,喝利哆耶,地瑟姹那,地瑟提哆,摩诃穆帝隶,娑婆诃.
心真言:嗡:阿弥利哆,帝舍筏帝娑婆诃。
功德:灭罪拔一切障,诵二十一遍度亡
手印:两手大母指各押食指,合掌当胸.
佛頂尊勝陀羅尼加字具足本 Namo bhagavate trailokya prativi0i=62ya buddh2ya bhagavate. Tadyath2, o3, vi-0odhaya vi-0odhaya, asama-sama samant2vabh2sa-sphara5a gati gahana svabh2va    vi-0uddhe, abhi=i#catu m2m. Sugata vara-vacana am4ta-abhi=ekai mah2 mantra-padai. "hara 2hara 2yu` sa3-dh2ra5i, 0odhaya 0odhaya gagana vi-0uddhe. U=51=a vijaya vi-0uddhe sahasra-ra0mi sa3-codite. Sarva tath2gata avalokani =a6-p2ramit2-parip9ra5i. *Sarva tath2gata-mati da0a-bh9mi prati-=6hite. Sarva tath2gata h4daya adhi=6h2n2dhi=6hita mah2-mudre, vajra-k2ya sa3-hatana  vi-0uddhe. Sarv2vara5a ap2ya-durgati pari vi-0uddhe,   prati-nivartaya 2yu` 0uddhe, samaya adhi=6hite. Ma5i ma5i mah2-ma5i, tathat2 bh9ta-ko6i pari0uddhe, vi-sphu6a buddhi 0uddhe. Jaya jaya, vijaya vijaya, smara smara, sarva buddha adhi=6hita 0uddhe, vajr1 vajra-garbhe vajr23 bh2vatu mama 0ar1ra3. Sarva sattv2n2m ca k2ya pari       vi-0uddhe, sarva gati pari0uddhe. Sarva tath2gata si#ca me sam20v2sayantu. Sarva tath2gata sam20v2sa adhi=6hite. Budhya budhya, vi-budhya vi-budhya, bodhaya bodhaya, vi-bodhaya vi-bodhaya, samanta pari0uddhe. Sarva tath2gata h4daya adhi=6h2n2dhi=6hita mah2-mudre sv2h2.5